Original

केचिदभ्याहता नागा नागैर्नगनिभा भुवि ।निपेतुः समरे तस्मिन्पक्षवन्त इवाद्रयः ॥ १७ ॥

Segmented

केचिद् अभ्याहता नागा नागैः नग-निभाः भुवि निपेतुः समरे तस्मिन् पक्षवन्त इव अद्रयः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अभ्याहता अभ्याहन् pos=va,g=m,c=1,n=p,f=part
नागा नाग pos=n,g=m,c=1,n=p
नागैः नाग pos=n,g=m,c=3,n=p
नग नग pos=n,comp=y
निभाः निभ pos=a,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
निपेतुः निपत् pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
पक्षवन्त पक्षवत् pos=a,g=m,c=1,n=p
इव इव pos=i
अद्रयः अद्रि pos=n,g=m,c=1,n=p