Original

शरैः कनकपुङ्खैस्तु चिता रेजुर्गजोत्तमाः ।उल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष ॥ १६ ॥

Segmented

शरैः कनक-पुङ्खैः तु चिता रेजुः गज-उत्तमाः उल्काभिः संप्रदीप्-अग्राः पर्वता इव मारिष

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
कनक कनक pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
तु तु pos=i
चिता चि pos=va,g=m,c=1,n=p,f=part
रेजुः राज् pos=v,p=3,n=p,l=lit
गज गज pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
उल्काभिः उल्का pos=n,g=f,c=3,n=p
संप्रदीप् संप्रदीप् pos=va,comp=y,f=part
अग्राः अग्र pos=n,g=m,c=1,n=p
पर्वता पर्वत pos=n,g=m,c=1,n=p
इव इव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s