Original

नाराचैश्छिन्नवर्माणो भ्राजन्ते स्म गजोत्तमाः ।हिमागमे महाराज व्यभ्रा इव महीधराः ॥ १५ ॥

Segmented

नाराचैः छिन्न-वर्मन् भ्राजन्ते स्म गज-उत्तमाः हिम-आगमे महा-राज व्यभ्रा इव महीधराः

Analysis

Word Lemma Parse
नाराचैः नाराच pos=n,g=m,c=3,n=p
छिन्न छिद् pos=va,comp=y,f=part
वर्मन् वर्मन् pos=n,g=m,c=1,n=p
भ्राजन्ते भ्राज् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
गज गज pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
हिम हिम pos=n,comp=y
आगमे आगम pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्यभ्रा व्यभ्र pos=a,g=m,c=1,n=p
इव इव pos=i
महीधराः महीधर pos=n,g=m,c=1,n=p