Original

तोमरान्गजिभिर्मुक्तान्प्रतीपानास्थितान्बहून् ।हस्तैर्विचेरुस्ते नागा बभञ्जुश्चापरे तथा ॥ १४ ॥

Segmented

तोमरान् गजिभिः मुक्तान् प्रतीपान् आस्थितान् बहून् हस्तैः विचेरुस् ते नागा बभञ्जुः च अपरे तथा

Analysis

Word Lemma Parse
तोमरान् तोमर pos=n,g=m,c=2,n=p
गजिभिः गजिन् pos=a,g=m,c=3,n=p
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
प्रतीपान् प्रतीप pos=a,g=m,c=2,n=p
आस्थितान् आस्था pos=va,g=m,c=2,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p
हस्तैः हस्त pos=n,g=m,c=3,n=p
विचेरुस् विचर् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
नागा नाग pos=n,g=m,c=1,n=p
बभञ्जुः भञ्ज् pos=v,p=3,n=p,l=lit
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
तथा तथा pos=i