Original

रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव ।यथा भ्राजन्ति स्यन्दन्तः पर्वता धातुमण्डिताः ॥ १३ ॥

Segmented

रुधिरेण अवसिच्-अङ्गाः गैरिक-प्रस्रवाः इव यथा भ्राजन्ति स्यन्दन्तः पर्वता धातु-मण्डिताः

Analysis

Word Lemma Parse
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अवसिच् अवसिच् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
गैरिक गैरिक pos=n,comp=y
प्रस्रवाः प्रस्रव pos=n,g=m,c=1,n=p
इव इव pos=i
यथा यथा pos=i
भ्राजन्ति भ्राज् pos=v,p=3,n=p,l=lat
स्यन्दन्तः स्यन्द् pos=va,g=m,c=1,n=p,f=part
पर्वता पर्वत pos=n,g=m,c=1,n=p
धातु धातु pos=n,comp=y
मण्डिताः मण्डय् pos=va,g=m,c=1,n=p,f=part