Original

गजान्गजाः समासाद्य विषाणाग्रैरदारयन् ।विषाणाभिहतास्ते च भ्राजन्ते द्विरदा यथा ॥ १२ ॥

Segmented

गजान् गजाः समासाद्य विषाण-अग्रैः अदारयन् विषाण-अभिहताः ते च भ्राजन्ते द्विरदा यथा

Analysis

Word Lemma Parse
गजान् गज pos=n,g=m,c=2,n=p
गजाः गज pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
विषाण विषाण pos=n,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
अदारयन् दारय् pos=v,p=3,n=p,l=lan
विषाण विषाण pos=n,comp=y
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
भ्राजन्ते भ्राज् pos=v,p=3,n=p,l=lat
द्विरदा द्विरद pos=n,g=m,c=1,n=p
यथा यथा pos=i