Original

निष्काणामधिसूत्राणां शरीराणां च धन्विनाम् ।वर्मणां सपताकानां संघास्तत्रापतन्भुवि ॥ ११ ॥

Segmented

निष्काणाम् अधि सूत्रानाम् शरीराणाम् च धन्विनाम् वर्मणाम् स पताका संघास् तत्र अपतन् भुवि

Analysis

Word Lemma Parse
निष्काणाम् निष्क pos=n,g=m,c=6,n=p
अधि अधि pos=i
सूत्रानाम् सूत्र pos=n,g=n,c=6,n=p
शरीराणाम् शरीर pos=n,g=n,c=6,n=p
pos=i
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
वर्मणाम् वर्मन् pos=n,g=n,c=6,n=p
pos=i
पताका पताका pos=n,g=n,c=6,n=p
संघास् संघ pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अपतन् पत् pos=v,p=3,n=p,l=lan
भुवि भू pos=n,g=f,c=7,n=s