Original

छिन्नानां चोत्तमाङ्गानां बाहूनां चोरुभिः सह ।कुण्डलानां प्रविद्धानां भूषणानां च भारत ॥ १० ॥

Segmented

छिन्नानाम् च उत्तमाङ्गानाम् बाहूनाम् च ऊरुभिः सह कुण्डलानाम् प्रविद्धानाम् भूषणानाम् च भारत

Analysis

Word Lemma Parse
छिन्नानाम् छिद् pos=va,g=n,c=6,n=p,f=part
pos=i
उत्तमाङ्गानाम् उत्तमाङ्ग pos=n,g=n,c=6,n=p
बाहूनाम् बाहु pos=n,g=m,c=6,n=p
pos=i
ऊरुभिः ऊरु pos=n,g=m,c=3,n=p
सह सह pos=i
कुण्डलानाम् कुण्डल pos=n,g=n,c=6,n=p
प्रविद्धानाम् प्रव्यध् pos=va,g=n,c=6,n=p,f=part
भूषणानाम् भूषण pos=n,g=n,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s