Original

संजय उवाच ।क्षत्रियास्ते महाराज परस्परवधैषिणः ।अन्योन्यं समरे जघ्नुः कृतवैराः परस्परम् ॥ १ ॥

Segmented

संजय उवाच क्षत्रियास् ते महा-राज परस्पर-वध-एषिणः अन्योन्यम् समरे जघ्नुः कृत-वैराः परस्परम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षत्रियास् क्षत्रिय pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
कृत कृ pos=va,comp=y,f=part
वैराः वैर pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s