Original

एते रथैः परिवृता वीर्यवन्तो महाबलाः ।भीमसेनं समासाद्य समन्तात्पर्यवारयन् ।ते व्यमुञ्चञ्शरव्रातान्नानालिङ्गान्समन्ततः ॥ ९ ॥

Segmented

एते रथैः परिवृता वीर्यवन्तो महा-बलाः भीमसेनम् समासाद्य समन्तात् पर्यवारयन् ते व्यमुञ्चञ् शर-व्रातान् नाना लिङ्गान् समन्ततः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
परिवृता परिवृ pos=va,g=m,c=1,n=p,f=part
वीर्यवन्तो वीर्यवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
व्यमुञ्चञ् विमुच् pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
व्रातान् व्रात pos=n,g=m,c=2,n=p
नाना नाना pos=i
लिङ्गान् लिङ्ग pos=n,g=m,c=2,n=p
समन्ततः समन्ततः pos=i