Original

दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ ।धनुर्ग्राहो दुर्मदश्च तथा सत्त्वसमः सहः ॥ ८ ॥

Segmented

दुष्प्रधर्षः सुबाहुः च वातवेग-सुवर्चस् धनुर्ग्राहो दुर्मदः च तथा सत्त्व-समः सहः

Analysis

Word Lemma Parse
दुष्प्रधर्षः दुष्प्रधर्ष pos=n,g=m,c=1,n=s
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
वातवेग वातवेग pos=n,comp=y
सुवर्चस् सुवर्चस् pos=n,g=m,c=1,n=d
धनुर्ग्राहो धनुर्ग्राह pos=n,g=m,c=1,n=s
दुर्मदः दुर्मद pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
सत्त्व सत्त्व pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
सहः सह pos=n,g=m,c=1,n=s