Original

श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः ।निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ ॥ ७ ॥

Segmented

श्रुतायुः दुर्धरः क्राथो विवित्सुः विकटः समः निषङ्गी कवची पाशी तथा नन्द-उपनन्दकौ

Analysis

Word Lemma Parse
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
दुर्धरः दुर्धर pos=n,g=m,c=1,n=s
क्राथो क्राथ pos=n,g=m,c=1,n=s
विवित्सुः विवित्सु pos=n,g=m,c=1,n=s
विकटः विकट pos=n,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
निषङ्गी निषङ्गिन् pos=n,g=m,c=1,n=s
कवची कवचिन् pos=n,g=m,c=1,n=s
पाशी पाशिन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
नन्द नन्द pos=n,comp=y
उपनन्दकौ उपनन्दक pos=n,g=m,c=1,n=d