Original

ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः ।ततक्षुः सायकैस्तीक्ष्णैर्निघ्नन्तो हि परस्परम् ॥ ६० ॥

Segmented

ततस् ते पाण्डवा राजन् कौरवाः च महा-रथाः ततक्षुः सायकैस् तीक्ष्णैः निघ्नन्तो हि परस्परम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
कौरवाः कौरव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
ततक्षुः तक्ष् pos=v,p=3,n=p,l=lit
सायकैस् सायक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
निघ्नन्तो निहन् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s