Original

ते तु राज्ञा समादिष्टा भीमसेनजिघांसवः ।अभ्यवर्तन्त संक्रुद्धाः पतंगा इव पावकम् ॥ ६ ॥

Segmented

ते तु राज्ञा समादिष्टा भीमसेन-जिघांसवः अभ्यवर्तन्त संक्रुद्धाः पतंगा इव पावकम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
समादिष्टा समादिस् pos=va,g=m,c=1,n=p,f=part
भीमसेन भीमसेन pos=n,comp=y
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
पतंगा पतंग pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s