Original

तान्दृष्ट्वा समरे शूरांस्तर्जयानान्परस्परम् ।अभवन्मे मती राजन्नैषामस्तीति जीवितम् ॥ ५८ ॥

Segmented

तान् दृष्ट्वा समरे शूरांस् तर्जयानान् परस्परम् अभवन् मे मती राजन् न एषाम् अस्ति इति जीवितम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
समरे समर pos=n,g=n,c=7,n=s
शूरांस् शूर pos=n,g=m,c=2,n=p
तर्जयानान् तर्जय् pos=va,g=m,c=2,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अभवन् भू pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
मती मति pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s