Original

यस्य यद्धि रणे न्यङ्गं पितृतो मातृतोऽपि वा ।कर्मतः शीलतो वापि स तच्छ्रावयते युधि ॥ ५७ ॥

Segmented

यस्य यत् हि रणे न्यङ्गम् पितृतो मातृतो ऽपि वा कर्मतः शीलतो वा अपि स तत् श्रावयते युधि

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
हि हि pos=i
रणे रण pos=n,g=m,c=7,n=s
न्यङ्गम् न्यङ्ग pos=n,g=m,c=2,n=s
पितृतो पितृ pos=n,g=m,c=5,n=s
मातृतो मातृ pos=n,g=m,c=5,n=s
ऽपि अपि pos=i
वा वा pos=i
कर्मतः कर्मन् pos=n,g=n,c=5,n=s
शीलतो शील pos=n,g=n,c=5,n=s
वा वा pos=i
अपि अपि pos=i
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रावयते श्रावय् pos=v,p=3,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s