Original

कुरूणां गर्जतां तत्र अविच्छेदकृता गिरः ।श्रूयन्ते विविधा राजन्नामान्युद्दिश्य भारत ॥ ५६ ॥

Segmented

कुरूणाम् गर्जताम् तत्र अविच्छेद-कृताः गिरः श्रूयन्ते विविधा राजन् नामान्य् उद्दिश्य भारत

Analysis

Word Lemma Parse
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
गर्जताम् गर्ज् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
अविच्छेद अविच्छेद pos=n,comp=y
कृताः कृ pos=va,g=f,c=1,n=p,f=part
गिरः गिर् pos=n,g=f,c=1,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
विविधा विविध pos=a,g=f,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
नामान्य् नामन् pos=n,g=n,c=2,n=p
उद्दिश्य उद्दिश् pos=vi
भारत भारत pos=n,g=m,c=8,n=s