Original

ततः प्रववृते युद्धं घोररूपं विशां पते ।कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ॥ ५५ ॥

Segmented

ततः प्रववृते युद्धम् घोर-रूपम् विशाम् पते कुरूणाम् पाण्डवानाम् च लिप्सताम् सु महत् यशः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
लिप्सताम् लिप्स् pos=va,g=m,c=6,n=p,f=part
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s