Original

ते तु सेने समासाद्य वेगवत्यौ परस्परम् ।एकीभावमनुप्राप्ते नद्याविव समागमे ॥ ५४ ॥

Segmented

ते तु सेने समासाद्य वेगवत्यौ परस्परम् एकीभावम् अनुप्राप्ते नद्याव् इव समागमे

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=1,n=d
तु तु pos=i
सेने सेना pos=n,g=f,c=1,n=d
समासाद्य समासादय् pos=vi
वेगवत्यौ वेगवत् pos=a,g=f,c=1,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
एकीभावम् एकीभाव pos=n,g=m,c=2,n=s
अनुप्राप्ते अनुप्राप् pos=va,g=f,c=1,n=d,f=part
नद्याव् नदी pos=n,g=f,c=1,n=d
इव इव pos=i
समागमे समागम pos=n,g=m,c=7,n=s