Original

आसीन्निनादः सुमहान्बलौघानां परस्परम् ।गर्जतां सागरौघाणां यथा स्यान्निस्वनो महान् ॥ ५३ ॥

Segmented

आसीन् निनादः सु महान् बल-ओघानाम् परस्परम् गर्जताम् सागर-ओघानाम् यथा स्यान् निस्वनो महान्

Analysis

Word Lemma Parse
आसीन् अस् pos=v,p=3,n=s,l=lan
निनादः निनाद pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
बल बल pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
गर्जताम् गर्ज् pos=va,g=m,c=6,n=p,f=part
सागर सागर pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
यथा यथा pos=i
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
निस्वनो निस्वन pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s