Original

ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे ।यादृशं न कदाचिद्धि दृष्टपूर्वं न च श्रुतम् ॥ ५१ ॥

Segmented

ततः प्रववृते युद्धम् मध्यम् प्राप्ते दिवाकरे यादृशम् न कदाचिद् हि दृष्ट-पूर्वम् न च श्रुतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
दिवाकरे दिवाकर pos=n,g=m,c=7,n=s
यादृशम् यादृश pos=a,g=n,c=1,n=s
pos=i
कदाचिद् कदाचिद् pos=i
हि हि pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
pos=i
pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part