Original

ते सेने भृशसंविग्ने दृष्ट्वान्योन्यं महारणे ।हर्षेण महता युक्ते परिगृह्य परस्परम् ॥ ५० ॥

Segmented

ते सेने भृश-संविग्ने दृष्ट्वा अन्योन्यम् महा-रणे हर्षेण महता युक्ते परिगृह्य परस्परम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=f,c=1,n=d
सेने सेना pos=n,g=f,c=1,n=d
भृश भृश pos=a,comp=y
संविग्ने संविज् pos=va,g=f,c=1,n=d,f=part
दृष्ट्वा दृश् pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्ते युज् pos=va,g=f,c=1,n=d,f=part
परिगृह्य परिग्रह् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s