Original

तेषामापततां शब्दस्तीव्र आसीद्विशां पते ।उद्धूतानां यथा वृष्ट्या सागराणां भयावहः ॥ ४९ ॥

Segmented

तेषाम् आपतताम् शब्दस् तीव्र आसीद् विशाम् पते उद्धूतानाम् यथा वृष्ट्या सागराणाम् भय-आवहः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
शब्दस् शब्द pos=n,g=m,c=1,n=s
तीव्र तीव्र pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
उद्धूतानाम् उद्धू pos=va,g=m,c=6,n=p,f=part
यथा यथा pos=i
वृष्ट्या वृष्टि pos=n,g=f,c=3,n=s
सागराणाम् सागर pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s