Original

सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् ।संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ॥ ४८ ॥

Segmented

सौबलम् कृतवर्माणम् द्रौणिम् आधिरथिम् कृपम् संसक्तान् पाण्डवैः दृष्ट्वा निवृत्ताः कुरवः पुनः

Analysis

Word Lemma Parse
सौबलम् सौबल pos=n,g=m,c=2,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
आधिरथिम् आधिरथि pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
संसक्तान् संसञ्ज् pos=va,g=m,c=2,n=p,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
कुरवः कुरु pos=n,g=m,c=1,n=p
पुनः पुनर् pos=i