Original

नैव सूर्यप्रभां खं वा न दिशः प्रदिशः कुतः ।प्राज्ञासिष्म वयं ताभ्यां शरैर्मुक्तैः सहस्रशः ॥ ४६ ॥

Segmented

न एव सूर्य-प्रभाम् खम् वा न दिशः प्रदिशः कुतः वयम् ताभ्याम् शरैः मुक्तैः सहस्रशः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
सूर्य सूर्य pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
खम् pos=n,g=n,c=2,n=s
वा वा pos=i
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
प्रदिशः प्रदिश् pos=n,g=f,c=2,n=p
कुतः कुतस् pos=i
वयम् मद् pos=n,g=,c=1,n=p
ताभ्याम् तद् pos=n,g=m,c=3,n=d
शरैः शर pos=n,g=m,c=3,n=p
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
सहस्रशः सहस्रशस् pos=i