Original

भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः ।अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् ।अभ्यवर्तत कर्णस्तमर्दितोऽपि शरैर्भृशम् ॥ ४३ ॥

Segmented

भीमसेन-रथ-व्यग्रम् कर्णम् भारत सात्यकिः अभ्यर्दयद् अमेय-आत्मा पार्ष्णिग्रहण-कारणात् अभ्यवर्तत कर्णस् तम् अर्दितो ऽपि शरैः भृशम्

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
रथ रथ pos=n,comp=y
व्यग्रम् व्यग्र pos=a,g=m,c=2,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
अभ्यर्दयद् अभ्यर्दय् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पार्ष्णिग्रहण पार्ष्णिग्रहण pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
कर्णस् कर्ण pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अर्दितो अर्दय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
शरैः शर pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i