Original

संनिवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः ।भीमं प्रच्छादयामास समन्तान्निशितैः शरैः ॥ ४२ ॥

Segmented

संनिवृत्तस् ततस् तूर्णम् राधेयः शत्रु-कर्शनः भीमम् प्रच्छादयामास समन्तान् निशितैः शरैः

Analysis

Word Lemma Parse
संनिवृत्तस् संनिवृत् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
राधेयः राधेय pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
प्रच्छादयामास प्रच्छादय् pos=v,p=3,n=s,l=lit
समन्तान् समन्तात् pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p