Original

ततः संप्रद्रुतं संख्ये रथं दृष्ट्वा महारथः ।अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः ॥ ४० ॥

Segmented

ततः सम्प्रद्रुतम् संख्ये रथम् दृष्ट्वा महा-रथः अन्वधावत् किरन् बाणैः कङ्क-पत्रैः अजिह्मगैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सम्प्रद्रुतम् सम्प्रद्रु pos=va,g=m,c=2,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
रथम् रथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अन्वधावत् अनुधाव् pos=v,p=3,n=s,l=lan
किरन् कृ pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
पत्रैः पत्त्र pos=n,g=m,c=3,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p