Original

संजय उवाच ।विभ्रान्तं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे ।महत्या सेनया राजन्सोदर्यान्समभाषत ॥ ४ ॥

Segmented

संजय उवाच विभ्रान्तम् प्रेक्ष्य राधेयम् सूतपुत्रम् महा-आहवे महत्या सेनया राजन् सोदर्यान् समभाषत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विभ्रान्तम् विभ्रम् pos=va,g=m,c=2,n=s,f=part
प्रेक्ष्य प्रेक्ष् pos=vi
राधेयम् राधेय pos=n,g=m,c=2,n=s
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सोदर्यान् सोदर्य pos=a,g=m,c=2,n=p
समभाषत सम्भाष् pos=v,p=3,n=s,l=lan