Original

कर्णोऽपि समरे राजन्धर्मपुत्रमरिंदमम् ।शरैः प्रच्छादयामास सारथिं चाप्यपातयत् ॥ ३९ ॥

Segmented

कर्णो ऽपि समरे राजन् धर्मपुत्रम् अरिंदमम् शरैः प्रच्छादयामास सारथिम् च अपि अपातयत्

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
प्रच्छादयामास प्रच्छादय् pos=v,p=3,n=s,l=lit
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अपातयत् पातय् pos=v,p=3,n=s,l=lan