Original

एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् ।हत्वान्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् ॥ ३८ ॥

Segmented

एवम् सुबल-पुत्रस्य त्रि-साहस्रान् हय-उत्तमान् हत्वा अन्यम् रथम् आस्थाय क्रुद्धो राधेयम् अभ्ययात्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सुबल सुबल pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
त्रि त्रि pos=n,comp=y
साहस्रान् साहस्र pos=a,g=m,c=2,n=p
हय हय pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
हत्वा हन् pos=vi
अन्यम् अन्य pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
राधेयम् राधेय pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan