Original

तान्प्रत्युद्गम्य यवनानश्वारोहान्वरारिहा ।विचरन्विविधान्मार्गान्घातयामास पोथयन् ॥ ३६ ॥

Segmented

तान् प्रत्युद्गम्य यवनान् अश्व-आरोहान् वर-अरि-हा विचरन् विविधान् मार्गान् घातयामास पोथयन्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रत्युद्गम्य प्रत्युद्गम् pos=vi
यवनान् यवन pos=n,g=m,c=2,n=p
अश्व अश्व pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
वर वर pos=a,comp=y
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
घातयामास घातय् pos=v,p=3,n=s,l=lit
पोथयन् पोथय् pos=va,g=m,c=1,n=s,f=part