Original

ततः शकुनिनिर्दिष्टाः सादिनः शूरसंमताः ।त्रिसाहस्रा ययुर्भीमं शक्त्यृष्टिप्रासपाणयः ॥ ३५ ॥

Segmented

ततः शकुनि-निर्दिष्टाः सादिनः शूर-संमताः त्रि-साहस्राः ययुः भीमम् शक्ति-ऋष्टि-प्रास-पाणयः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शकुनि शकुनि pos=n,comp=y
निर्दिष्टाः निर्दिश् pos=va,g=m,c=1,n=p,f=part
सादिनः सादिन् pos=n,g=m,c=1,n=p
शूर शूर pos=n,comp=y
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part
त्रि त्रि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
भीमम् भीम pos=n,g=m,c=2,n=s
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
प्रास प्रास pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p