Original

तान्ससूतरथान्सर्वान्सपताकाध्वजायुधान् ।पोथयामास गदया भीमो विष्णुरिवासुरान् ॥ ३४ ॥

Segmented

तान् स सूत-रथान् सर्वान् स पताका-ध्वज-आयुधान् पोथयामास गदया भीमो विष्णुः इव असुरान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सूत सूत pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
पताका पताका pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
आयुधान् आयुध pos=n,g=m,c=2,n=p
पोथयामास पोथय् pos=v,p=3,n=s,l=lit
गदया गदा pos=n,g=f,c=3,n=s
भीमो भीम pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
इव इव pos=i
असुरान् असुर pos=n,g=m,c=2,n=p