Original

रथाः पञ्चशताश्चान्ये ह्रादिनश्चर्मवर्मिणः ।भीममभ्यद्रवंस्तूर्णं शरपूगैः समन्ततः ॥ ३३ ॥

Segmented

रथाः पञ्चशताः च अन्ये ह्रादिनः चर्म-वर्मिणः भीमम् अभ्यद्रवंस् तूर्णम् शर-पूगैः समन्ततः

Analysis

Word Lemma Parse
रथाः रथ pos=n,g=m,c=1,n=p
पञ्चशताः पञ्चशत pos=a,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
ह्रादिनः ह्रादिन् pos=a,g=m,c=1,n=p
चर्म चर्मन् pos=n,comp=y
वर्मिणः वर्मिन् pos=a,g=m,c=1,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
अभ्यद्रवंस् अभिद्रु pos=v,p=3,n=p,l=lan
तूर्णम् तूर्णम् pos=i
शर शर pos=n,comp=y
पूगैः पूग pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i