Original

ते भीमभयसंत्रस्तास्तावका भरतर्षभ ।विहाय समरे भीमं दुद्रुवुर्वै दिशो दश ॥ ३२ ॥

Segmented

ते भीम-भय-संत्रस्ताः तावका भरत-ऋषभ विहाय समरे भीमम् दुद्रुवुः वै दिशो दश

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भीम भीम pos=n,comp=y
भय भय pos=n,comp=y
संत्रस्ताः संत्रस् pos=va,g=m,c=1,n=p,f=part
तावका तावक pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
विहाय विहा pos=vi
समरे समर pos=n,g=n,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
दुद्रुवुः द्रु pos=v,p=3,n=p,l=lit
वै वै pos=i
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p