Original

प्रताप्यमानं सूर्येण भीमेन च महात्मना ।तव सैन्यं संचुकोच चर्म वह्निगतं यथा ॥ ३१ ॥

Segmented

प्रताप्यमानम् सूर्येण भीमेन च महात्मना तव सैन्यम् संचुकोच चर्म वह्नि-गतम् यथा

Analysis

Word Lemma Parse
प्रताप्यमानम् प्रतापय् pos=va,g=n,c=1,n=s,f=part
सूर्येण सूर्य pos=n,g=m,c=3,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
संचुकोच संकुञ्च् pos=v,p=3,n=s,l=lit
चर्म चर्मन् pos=n,g=n,c=1,n=s
वह्नि वह्नि pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i