Original

तथा रथशतं साग्रं पत्तींश्च शतशोऽपरान् ।न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् ॥ ३० ॥

Segmented

तथा रथ-शतम् साग्रम् पत्तींः च शतशो ऽपरान् न्यहनत् पाण्डवो युद्धे तापयंस् तव वाहिनीम्

Analysis

Word Lemma Parse
तथा तथा pos=i
रथ रथ pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
साग्रम् साग्र pos=a,g=n,c=2,n=s
पत्तींः पत्ति pos=n,g=m,c=2,n=p
pos=i
शतशो शतशस् pos=i
ऽपरान् अपर pos=n,g=m,c=2,n=p
न्यहनत् निहन् pos=v,p=3,n=s,l=lun
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
तापयंस् तापय् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s