Original

पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे ।ततः परं किमकरोत्पुत्रो दुर्योधनो मम ॥ ३ ॥

Segmented

पराजितम् तु राधेयम् दृष्ट्वा भीमेन संयुगे ततः परम् किम् अकरोत् पुत्रो दुर्योधनो मम

Analysis

Word Lemma Parse
पराजितम् पराजि pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीमेन भीम pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
ततः ततस् pos=i
परम् पर pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s