Original

ततः सुबलपुत्रस्य नागानतिबलान्पुनः ।पोथयामास कौन्तेयो द्वापञ्चाशतमाहवे ॥ २९ ॥

Segmented

ततः सुबल-पुत्रस्य नागान् अति बलान् पुनः पोथयामास कौन्तेयो द्वापञ्चाशतम् आहवे

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुबल सुबल pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
नागान् नाग pos=n,g=m,c=2,n=p
अति अति pos=i
बलान् बल pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
पोथयामास पोथय् pos=v,p=3,n=s,l=lit
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
द्वापञ्चाशतम् द्वापञ्चाशत् pos=n,g=f,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s