Original

तान्स सप्तशतान्नागान्सारोहायुधकेतनान् ।भूमिष्ठो गदया जघ्ने शरन्मेघानिवानिलः ॥ २८ ॥

Segmented

तान् स सप्तशतान् नागान् स आरोह-आयुध-केतनान् भूमिष्ठो गदया जघ्ने शरद्-मेघान् इव अनिलः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
सप्तशतान् सप्तशत pos=a,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
pos=i
आरोह आरोह pos=n,comp=y
आयुध आयुध pos=n,comp=y
केतनान् केतन pos=n,g=m,c=2,n=p
भूमिष्ठो भूमिष्ठ pos=a,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
जघ्ने हन् pos=v,p=3,n=s,l=lit
शरद् शरद् pos=n,comp=y
मेघान् मेघ pos=n,g=m,c=2,n=p
इव इव pos=i
अनिलः अनिल pos=n,g=m,c=1,n=s