Original

ततस्ते प्राद्रवन्भीताः प्रतीपं प्रहिताः पुनः ।महामात्रैस्तमावव्रुर्मेघा इव दिवाकरम् ॥ २७ ॥

Segmented

ततस् ते प्राद्रवन् भीताः प्रतीपम् प्रहिताः पुनः महामात्रैस् तम् आवव्रुः मेघा इव दिवाकरम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
भीताः भी pos=va,g=m,c=1,n=p,f=part
प्रतीपम् प्रतीप pos=a,g=m,c=2,n=s
प्रहिताः प्रहि pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
महामात्रैस् महामात्र pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
आवव्रुः आवृ pos=v,p=3,n=p,l=lit
मेघा मेघ pos=n,g=m,c=1,n=p
इव इव pos=i
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s