Original

दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च ।मर्मस्वपि च मर्मज्ञो निनदन्व्यधमद्भृशम् ॥ २६ ॥

Segmented

दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च मर्मस्व् अपि च मर्म-ज्ञः निनदन् व्यधमद् भृशम्

Analysis

Word Lemma Parse
दन्तवेष्टेषु दन्तवेष्ट pos=n,g=m,c=7,n=p
नेत्रेषु नेत्र pos=n,g=n,c=7,n=p
कम्भेषु कम्भ pos=a,g=m,c=7,n=p
तद् pos=n,g=m,c=1,n=s
कटेषु कट pos=n,g=m,c=7,n=p
pos=i
मर्मस्व् मर्मन् pos=n,g=n,c=7,n=p
अपि अपि pos=i
pos=i
मर्म मर्मन् pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
निनदन् निनद् pos=va,g=m,c=1,n=s,f=part
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
भृशम् भृशम् pos=i