Original

नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः ।व्यधमत्सहसा भीमः क्रुद्धरूपः परंतपः ॥ २५ ॥

Segmented

नागान् सप्तशतान् राजन्न् ईषा-दन्तान् प्रहारिणः व्यधमत् सहसा भीमः क्रुध्-रूपः परंतपः

Analysis

Word Lemma Parse
नागान् नाग pos=n,g=m,c=2,n=p
सप्तशतान् सप्तशत pos=a,g=m,c=2,n=p
राजन्न् राजन् pos=n,g=m,c=8,n=s
ईषा ईषा pos=n,comp=y
दन्तान् दन्त pos=n,g=m,c=2,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=2,n=p
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
सहसा सहस् pos=n,g=n,c=3,n=s
भीमः भीम pos=n,g=m,c=1,n=s
क्रुध् क्रुध् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s