Original

विरथो भरतश्रेष्ठः प्रहसन्ननिलोपमः ।गदाहस्तो महाबाहुरपतत्स्यन्दनोत्तमात् ॥ २४ ॥

Segmented

विरथो भरत-श्रेष्ठः प्रहसन्न् अनिल-उपमः गदा-हस्तः महा-बाहुः अपतत् स्यन्दन-उत्तमात्

Analysis

Word Lemma Parse
विरथो विरथ pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
अनिल अनिल pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
गदा गदा pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
स्यन्दन स्यन्दन pos=n,comp=y
उत्तमात् उत्तम pos=a,g=m,c=5,n=s