Original

ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव ।विरथं भीमकर्माणं भीमं कर्णश्चकार ह ॥ २३ ॥

Segmented

ततो मुहूर्ताद् राज-इन्द्र न अति कृच्छ्रात् हसन् इव विरथम् भीम-कर्माणम् भीमम् कर्णः चकार ह

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
अति अति pos=i
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
हसन् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
विरथम् विरथ pos=a,g=m,c=2,n=s
भीम भीम pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i