Original

दृष्ट्वा मम महाराज तौ समेतौ महारथौ ।आसीद्बुद्धिः कथं नूनमेतदद्य भविष्यति ॥ २२ ॥

Segmented

दृष्ट्वा मम महा-राज तौ समेतौ महा-रथा आसीद् बुद्धिः कथम् नूनम् एतद् अद्य भविष्यति

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तौ तद् pos=n,g=m,c=2,n=d
समेतौ समे pos=va,g=m,c=2,n=d,f=part
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
आसीद् अस् pos=v,p=3,n=s,l=lan
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
नूनम् नूनम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt