Original

ते प्रेषिता महाराज मद्रराजेन वाजिनः ।भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ॥ २० ॥

Segmented

ते प्रेषिता महा-राज मद्र-राजेन वाजिनः भीमसेन-रथम् प्राप्य समसज्जन्त वेगिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रेषिता प्रेषय् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मद्र मद्र pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
भीमसेन भीमसेन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
समसज्जन्त संसञ्ज् pos=v,p=3,n=p,l=lan
वेगिताः वेगित pos=a,g=m,c=1,n=p