Original

कर्णो ह्येको रणे हन्ता सृञ्जयान्पाण्डवैः सह ।इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः ॥ २ ॥

Segmented

कर्णो ह्य् एको रणे हन्ता सृञ्जयान् पाण्डवैः सह इति दुर्योधनः सूत प्राब्रवीन् माम् मुहुः मुहुः

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
ह्य् हि pos=i
एको एक pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
हन्ता हन् pos=v,p=3,n=s,l=lrt
सृञ्जयान् सृञ्जय pos=n,g=m,c=2,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
इति इति pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सूत सूत pos=n,g=m,c=8,n=s
प्राब्रवीन् प्रब्रू pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i