Original

पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रो महामनाः ।हंसवर्णान्हयान्भूयः प्राहिणोद्यत्र पाण्डवः ॥ १९ ॥

Segmented

पुत्रांस् ते निहतान् दृष्ट्वा सूतपुत्रो महा-मनाः हंस-वर्णान् हयान् भूयः प्राहिणोद् यत्र पाण्डवः

Analysis

Word Lemma Parse
पुत्रांस् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
हंस हंस pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
भूयः भूयस् pos=i
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s